Declension table of ?upanidhātṛ

Deva

NeuterSingularDualPlural
Nominativeupanidhātṛ upanidhātṛṇī upanidhātṝṇi
Vocativeupanidhātṛ upanidhātṛṇī upanidhātṝṇi
Accusativeupanidhātṛ upanidhātṛṇī upanidhātṝṇi
Instrumentalupanidhātṛṇā upanidhātṛbhyām upanidhātṛbhiḥ
Dativeupanidhātṛṇe upanidhātṛbhyām upanidhātṛbhyaḥ
Ablativeupanidhātṛṇaḥ upanidhātṛbhyām upanidhātṛbhyaḥ
Genitiveupanidhātṛṇaḥ upanidhātṛṇoḥ upanidhātṝṇām
Locativeupanidhātṛṇi upanidhātṛṇoḥ upanidhātṛṣu

Compound upanidhātṛ -

Adverb -upanidhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria