Declension table of ?upamanthana

Deva

NeuterSingularDualPlural
Nominativeupamanthanam upamanthane upamanthanāni
Vocativeupamanthana upamanthane upamanthanāni
Accusativeupamanthanam upamanthane upamanthanāni
Instrumentalupamanthanena upamanthanābhyām upamanthanaiḥ
Dativeupamanthanāya upamanthanābhyām upamanthanebhyaḥ
Ablativeupamanthanāt upamanthanābhyām upamanthanebhyaḥ
Genitiveupamanthanasya upamanthanayoḥ upamanthanānām
Locativeupamanthane upamanthanayoḥ upamanthaneṣu

Compound upamanthana -

Adverb -upamanthanam -upamanthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria