Declension table of ?upamārūpaka

Deva

NeuterSingularDualPlural
Nominativeupamārūpakam upamārūpake upamārūpakāṇi
Vocativeupamārūpaka upamārūpake upamārūpakāṇi
Accusativeupamārūpakam upamārūpake upamārūpakāṇi
Instrumentalupamārūpakeṇa upamārūpakābhyām upamārūpakaiḥ
Dativeupamārūpakāya upamārūpakābhyām upamārūpakebhyaḥ
Ablativeupamārūpakāt upamārūpakābhyām upamārūpakebhyaḥ
Genitiveupamārūpakasya upamārūpakayoḥ upamārūpakāṇām
Locativeupamārūpake upamārūpakayoḥ upamārūpakeṣu

Compound upamārūpaka -

Adverb -upamārūpakam -upamārūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria