Declension table of ?upajoṣaṇa

Deva

NeuterSingularDualPlural
Nominativeupajoṣaṇam upajoṣaṇe upajoṣaṇāni
Vocativeupajoṣaṇa upajoṣaṇe upajoṣaṇāni
Accusativeupajoṣaṇam upajoṣaṇe upajoṣaṇāni
Instrumentalupajoṣaṇena upajoṣaṇābhyām upajoṣaṇaiḥ
Dativeupajoṣaṇāya upajoṣaṇābhyām upajoṣaṇebhyaḥ
Ablativeupajoṣaṇāt upajoṣaṇābhyām upajoṣaṇebhyaḥ
Genitiveupajoṣaṇasya upajoṣaṇayoḥ upajoṣaṇānām
Locativeupajoṣaṇe upajoṣaṇayoḥ upajoṣaṇeṣu

Compound upajoṣaṇa -

Adverb -upajoṣaṇam -upajoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria