Declension table of ?upajijñāsu

Deva

NeuterSingularDualPlural
Nominativeupajijñāsu upajijñāsunī upajijñāsūni
Vocativeupajijñāsu upajijñāsunī upajijñāsūni
Accusativeupajijñāsu upajijñāsunī upajijñāsūni
Instrumentalupajijñāsunā upajijñāsubhyām upajijñāsubhiḥ
Dativeupajijñāsune upajijñāsubhyām upajijñāsubhyaḥ
Ablativeupajijñāsunaḥ upajijñāsubhyām upajijñāsubhyaḥ
Genitiveupajijñāsunaḥ upajijñāsunoḥ upajijñāsūnām
Locativeupajijñāsuni upajijñāsunoḥ upajijñāsuṣu

Compound upajijñāsu -

Adverb -upajijñāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria