Declension table of ?upadhānaliṅga

Deva

NeuterSingularDualPlural
Nominativeupadhānaliṅgam upadhānaliṅge upadhānaliṅgāni
Vocativeupadhānaliṅga upadhānaliṅge upadhānaliṅgāni
Accusativeupadhānaliṅgam upadhānaliṅge upadhānaliṅgāni
Instrumentalupadhānaliṅgena upadhānaliṅgābhyām upadhānaliṅgaiḥ
Dativeupadhānaliṅgāya upadhānaliṅgābhyām upadhānaliṅgebhyaḥ
Ablativeupadhānaliṅgāt upadhānaliṅgābhyām upadhānaliṅgebhyaḥ
Genitiveupadhānaliṅgasya upadhānaliṅgayoḥ upadhānaliṅgānām
Locativeupadhānaliṅge upadhānaliṅgayoḥ upadhānaliṅgeṣu

Compound upadhānaliṅga -

Adverb -upadhānaliṅgam -upadhānaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria