Declension table of ?upadeśana

Deva

NeuterSingularDualPlural
Nominativeupadeśanam upadeśane upadeśanāni
Vocativeupadeśana upadeśane upadeśanāni
Accusativeupadeśanam upadeśane upadeśanāni
Instrumentalupadeśanena upadeśanābhyām upadeśanaiḥ
Dativeupadeśanāya upadeśanābhyām upadeśanebhyaḥ
Ablativeupadeśanāt upadeśanābhyām upadeśanebhyaḥ
Genitiveupadeśanasya upadeśanayoḥ upadeśanānām
Locativeupadeśane upadeśanayoḥ upadeśaneṣu

Compound upadeśana -

Adverb -upadeśanam -upadeśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria