Declension table of ?upadeśārthavākya

Deva

NeuterSingularDualPlural
Nominativeupadeśārthavākyam upadeśārthavākye upadeśārthavākyāni
Vocativeupadeśārthavākya upadeśārthavākye upadeśārthavākyāni
Accusativeupadeśārthavākyam upadeśārthavākye upadeśārthavākyāni
Instrumentalupadeśārthavākyena upadeśārthavākyābhyām upadeśārthavākyaiḥ
Dativeupadeśārthavākyāya upadeśārthavākyābhyām upadeśārthavākyebhyaḥ
Ablativeupadeśārthavākyāt upadeśārthavākyābhyām upadeśārthavākyebhyaḥ
Genitiveupadeśārthavākyasya upadeśārthavākyayoḥ upadeśārthavākyānām
Locativeupadeśārthavākye upadeśārthavākyayoḥ upadeśārthavākyeṣu

Compound upadeśārthavākya -

Adverb -upadeśārthavākyam -upadeśārthavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria