Declension table of ?upadātavya

Deva

NeuterSingularDualPlural
Nominativeupadātavyam upadātavye upadātavyāni
Vocativeupadātavya upadātavye upadātavyāni
Accusativeupadātavyam upadātavye upadātavyāni
Instrumentalupadātavyena upadātavyābhyām upadātavyaiḥ
Dativeupadātavyāya upadātavyābhyām upadātavyebhyaḥ
Ablativeupadātavyāt upadātavyābhyām upadātavyebhyaḥ
Genitiveupadātavyasya upadātavyayoḥ upadātavyānām
Locativeupadātavye upadātavyayoḥ upadātavyeṣu

Compound upadātavya -

Adverb -upadātavyam -upadātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria