Declension table of ?upabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeupabhūṣaṇam upabhūṣaṇe upabhūṣaṇāni
Vocativeupabhūṣaṇa upabhūṣaṇe upabhūṣaṇāni
Accusativeupabhūṣaṇam upabhūṣaṇe upabhūṣaṇāni
Instrumentalupabhūṣaṇena upabhūṣaṇābhyām upabhūṣaṇaiḥ
Dativeupabhūṣaṇāya upabhūṣaṇābhyām upabhūṣaṇebhyaḥ
Ablativeupabhūṣaṇāt upabhūṣaṇābhyām upabhūṣaṇebhyaḥ
Genitiveupabhūṣaṇasya upabhūṣaṇayoḥ upabhūṣaṇānām
Locativeupabhūṣaṇe upabhūṣaṇayoḥ upabhūṣaṇeṣu

Compound upabhūṣaṇa -

Adverb -upabhūṣaṇam -upabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria