Declension table of ?upabhuktadhana

Deva

NeuterSingularDualPlural
Nominativeupabhuktadhanam upabhuktadhane upabhuktadhanāni
Vocativeupabhuktadhana upabhuktadhane upabhuktadhanāni
Accusativeupabhuktadhanam upabhuktadhane upabhuktadhanāni
Instrumentalupabhuktadhanena upabhuktadhanābhyām upabhuktadhanaiḥ
Dativeupabhuktadhanāya upabhuktadhanābhyām upabhuktadhanebhyaḥ
Ablativeupabhuktadhanāt upabhuktadhanābhyām upabhuktadhanebhyaḥ
Genitiveupabhuktadhanasya upabhuktadhanayoḥ upabhuktadhanānām
Locativeupabhuktadhane upabhuktadhanayoḥ upabhuktadhaneṣu

Compound upabhuktadhana -

Adverb -upabhuktadhanam -upabhuktadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria