Declension table of ?upabhogakṣama

Deva

NeuterSingularDualPlural
Nominativeupabhogakṣamam upabhogakṣame upabhogakṣamāṇi
Vocativeupabhogakṣama upabhogakṣame upabhogakṣamāṇi
Accusativeupabhogakṣamam upabhogakṣame upabhogakṣamāṇi
Instrumentalupabhogakṣameṇa upabhogakṣamābhyām upabhogakṣamaiḥ
Dativeupabhogakṣamāya upabhogakṣamābhyām upabhogakṣamebhyaḥ
Ablativeupabhogakṣamāt upabhogakṣamābhyām upabhogakṣamebhyaḥ
Genitiveupabhogakṣamasya upabhogakṣamayoḥ upabhogakṣamāṇām
Locativeupabhogakṣame upabhogakṣamayoḥ upabhogakṣameṣu

Compound upabhogakṣama -

Adverb -upabhogakṣamam -upabhogakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria