Declension table of ?phalaghṛta

Deva

NeuterSingularDualPlural
Nominativephalaghṛtam phalaghṛte phalaghṛtāni
Vocativephalaghṛta phalaghṛte phalaghṛtāni
Accusativephalaghṛtam phalaghṛte phalaghṛtāni
Instrumentalphalaghṛtena phalaghṛtābhyām phalaghṛtaiḥ
Dativephalaghṛtāya phalaghṛtābhyām phalaghṛtebhyaḥ
Ablativephalaghṛtāt phalaghṛtābhyām phalaghṛtebhyaḥ
Genitivephalaghṛtasya phalaghṛtayoḥ phalaghṛtānām
Locativephalaghṛte phalaghṛtayoḥ phalaghṛteṣu

Compound phalaghṛta -

Adverb -phalaghṛtam -phalaghṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria