Declension table of ?varivasyita

Deva

MasculineSingularDualPlural
Nominativevarivasyitaḥ varivasyitau varivasyitāḥ
Vocativevarivasyita varivasyitau varivasyitāḥ
Accusativevarivasyitam varivasyitau varivasyitān
Instrumentalvarivasyitena varivasyitābhyām varivasyitaiḥ varivasyitebhiḥ
Dativevarivasyitāya varivasyitābhyām varivasyitebhyaḥ
Ablativevarivasyitāt varivasyitābhyām varivasyitebhyaḥ
Genitivevarivasyitasya varivasyitayoḥ varivasyitānām
Locativevarivasyite varivasyitayoḥ varivasyiteṣu

Compound varivasyita -

Adverb -varivasyitam -varivasyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria