Declension table of ?varavṛta

Deva

MasculineSingularDualPlural
Nominativevaravṛtaḥ varavṛtau varavṛtāḥ
Vocativevaravṛta varavṛtau varavṛtāḥ
Accusativevaravṛtam varavṛtau varavṛtān
Instrumentalvaravṛtena varavṛtābhyām varavṛtaiḥ varavṛtebhiḥ
Dativevaravṛtāya varavṛtābhyām varavṛtebhyaḥ
Ablativevaravṛtāt varavṛtābhyām varavṛtebhyaḥ
Genitivevaravṛtasya varavṛtayoḥ varavṛtānām
Locativevaravṛte varavṛtayoḥ varavṛteṣu

Compound varavṛta -

Adverb -varavṛtam -varavṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria