Declension table of ?vapuḥprakarṣa

Deva

MasculineSingularDualPlural
Nominativevapuḥprakarṣaḥ vapuḥprakarṣau vapuḥprakarṣāḥ
Vocativevapuḥprakarṣa vapuḥprakarṣau vapuḥprakarṣāḥ
Accusativevapuḥprakarṣam vapuḥprakarṣau vapuḥprakarṣān
Instrumentalvapuḥprakarṣeṇa vapuḥprakarṣābhyām vapuḥprakarṣaiḥ vapuḥprakarṣebhiḥ
Dativevapuḥprakarṣāya vapuḥprakarṣābhyām vapuḥprakarṣebhyaḥ
Ablativevapuḥprakarṣāt vapuḥprakarṣābhyām vapuḥprakarṣebhyaḥ
Genitivevapuḥprakarṣasya vapuḥprakarṣayoḥ vapuḥprakarṣāṇām
Locativevapuḥprakarṣe vapuḥprakarṣayoḥ vapuḥprakarṣeṣu

Compound vapuḥprakarṣa -

Adverb -vapuḥprakarṣam -vapuḥprakarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria