Declension table of ?vandīka

Deva

MasculineSingularDualPlural
Nominativevandīkaḥ vandīkau vandīkāḥ
Vocativevandīka vandīkau vandīkāḥ
Accusativevandīkam vandīkau vandīkān
Instrumentalvandīkena vandīkābhyām vandīkaiḥ vandīkebhiḥ
Dativevandīkāya vandīkābhyām vandīkebhyaḥ
Ablativevandīkāt vandīkābhyām vandīkebhyaḥ
Genitivevandīkasya vandīkayoḥ vandīkānām
Locativevandīke vandīkayoḥ vandīkeṣu

Compound vandīka -

Adverb -vandīkam -vandīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria