Declension table of vandana

Deva

MasculineSingularDualPlural
Nominativevandanaḥ vandanau vandanāḥ
Vocativevandana vandanau vandanāḥ
Accusativevandanam vandanau vandanān
Instrumentalvandanena vandanābhyām vandanaiḥ vandanebhiḥ
Dativevandanāya vandanābhyām vandanebhyaḥ
Ablativevandanāt vandanābhyām vandanebhyaḥ
Genitivevandanasya vandanayoḥ vandanānām
Locativevandane vandanayoḥ vandaneṣu

Compound vandana -

Adverb -vandanam -vandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria