Declension table of ?upayuta

Deva

MasculineSingularDualPlural
Nominativeupayutaḥ upayutau upayutāḥ
Vocativeupayuta upayutau upayutāḥ
Accusativeupayutam upayutau upayutān
Instrumentalupayutena upayutābhyām upayutaiḥ upayutebhiḥ
Dativeupayutāya upayutābhyām upayutebhyaḥ
Ablativeupayutāt upayutābhyām upayutebhyaḥ
Genitiveupayutasya upayutayoḥ upayutānām
Locativeupayute upayutayoḥ upayuteṣu

Compound upayuta -

Adverb -upayutam -upayutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria