Declension table of ?upayācaka

Deva

MasculineSingularDualPlural
Nominativeupayācakaḥ upayācakau upayācakāḥ
Vocativeupayācaka upayācakau upayācakāḥ
Accusativeupayācakam upayācakau upayācakān
Instrumentalupayācakena upayācakābhyām upayācakaiḥ upayācakebhiḥ
Dativeupayācakāya upayācakābhyām upayācakebhyaḥ
Ablativeupayācakāt upayācakābhyām upayācakebhyaḥ
Genitiveupayācakasya upayācakayoḥ upayācakānām
Locativeupayācake upayācakayoḥ upayācakeṣu

Compound upayācaka -

Adverb -upayācakam -upayācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria