Declension table of ?upatāpa

Deva

MasculineSingularDualPlural
Nominativeupatāpaḥ upatāpau upatāpāḥ
Vocativeupatāpa upatāpau upatāpāḥ
Accusativeupatāpam upatāpau upatāpān
Instrumentalupatāpena upatāpābhyām upatāpaiḥ upatāpebhiḥ
Dativeupatāpāya upatāpābhyām upatāpebhyaḥ
Ablativeupatāpāt upatāpābhyām upatāpebhyaḥ
Genitiveupatāpasya upatāpayoḥ upatāpānām
Locativeupatāpe upatāpayoḥ upatāpeṣu

Compound upatāpa -

Adverb -upatāpam -upatāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria