Declension table of ?uparihasta

Deva

MasculineSingularDualPlural
Nominativeuparihastaḥ uparihastau uparihastāḥ
Vocativeuparihasta uparihastau uparihastāḥ
Accusativeuparihastam uparihastau uparihastān
Instrumentaluparihastena uparihastābhyām uparihastaiḥ uparihastebhiḥ
Dativeuparihastāya uparihastābhyām uparihastebhyaḥ
Ablativeuparihastāt uparihastābhyām uparihastebhyaḥ
Genitiveuparihastasya uparihastayoḥ uparihastānām
Locativeuparihaste uparihastayoḥ uparihasteṣu

Compound uparihasta -

Adverb -uparihastam -uparihastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria