Declension table of ?uparidaṃṣṭrin

Deva

MasculineSingularDualPlural
Nominativeuparidaṃṣṭrī uparidaṃṣṭriṇau uparidaṃṣṭriṇaḥ
Vocativeuparidaṃṣṭrin uparidaṃṣṭriṇau uparidaṃṣṭriṇaḥ
Accusativeuparidaṃṣṭriṇam uparidaṃṣṭriṇau uparidaṃṣṭriṇaḥ
Instrumentaluparidaṃṣṭriṇā uparidaṃṣṭribhyām uparidaṃṣṭribhiḥ
Dativeuparidaṃṣṭriṇe uparidaṃṣṭribhyām uparidaṃṣṭribhyaḥ
Ablativeuparidaṃṣṭriṇaḥ uparidaṃṣṭribhyām uparidaṃṣṭribhyaḥ
Genitiveuparidaṃṣṭriṇaḥ uparidaṃṣṭriṇoḥ uparidaṃṣṭriṇām
Locativeuparidaṃṣṭriṇi uparidaṃṣṭriṇoḥ uparidaṃṣṭriṣu

Compound uparidaṃṣṭri -

Adverb -uparidaṃṣṭri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria