Declension table of ?upariṣṭāllakṣman

Deva

MasculineSingularDualPlural
Nominativeupariṣṭāllakṣmā upariṣṭāllakṣmāṇau upariṣṭāllakṣmāṇaḥ
Vocativeupariṣṭāllakṣman upariṣṭāllakṣmāṇau upariṣṭāllakṣmāṇaḥ
Accusativeupariṣṭāllakṣmāṇam upariṣṭāllakṣmāṇau upariṣṭāllakṣmaṇaḥ
Instrumentalupariṣṭāllakṣmaṇā upariṣṭāllakṣmabhyām upariṣṭāllakṣmabhiḥ
Dativeupariṣṭāllakṣmaṇe upariṣṭāllakṣmabhyām upariṣṭāllakṣmabhyaḥ
Ablativeupariṣṭāllakṣmaṇaḥ upariṣṭāllakṣmabhyām upariṣṭāllakṣmabhyaḥ
Genitiveupariṣṭāllakṣmaṇaḥ upariṣṭāllakṣmaṇoḥ upariṣṭāllakṣmaṇām
Locativeupariṣṭāllakṣmaṇi upariṣṭāllakṣmaṇoḥ upariṣṭāllakṣmasu

Compound upariṣṭāllakṣma -

Adverb -upariṣṭāllakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria