Declension table of ?uparañjya

Deva

MasculineSingularDualPlural
Nominativeuparañjyaḥ uparañjyau uparañjyāḥ
Vocativeuparañjya uparañjyau uparañjyāḥ
Accusativeuparañjyam uparañjyau uparañjyān
Instrumentaluparañjyena uparañjyābhyām uparañjyaiḥ uparañjyebhiḥ
Dativeuparañjyāya uparañjyābhyām uparañjyebhyaḥ
Ablativeuparañjyāt uparañjyābhyām uparañjyebhyaḥ
Genitiveuparañjyasya uparañjyayoḥ uparañjyānām
Locativeuparañjye uparañjyayoḥ uparañjyeṣu

Compound uparañjya -

Adverb -uparañjyam -uparañjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria