Declension table of ?uparāga

Deva

MasculineSingularDualPlural
Nominativeuparāgaḥ uparāgau uparāgāḥ
Vocativeuparāga uparāgau uparāgāḥ
Accusativeuparāgam uparāgau uparāgān
Instrumentaluparāgeṇa uparāgābhyām uparāgaiḥ uparāgebhiḥ
Dativeuparāgāya uparāgābhyām uparāgebhyaḥ
Ablativeuparāgāt uparāgābhyām uparāgebhyaḥ
Genitiveuparāgasya uparāgayoḥ uparāgāṇām
Locativeuparāge uparāgayoḥ uparāgeṣu

Compound uparāga -

Adverb -uparāgam -uparāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria