Declension table of ?upapadasamāsa

Deva

MasculineSingularDualPlural
Nominativeupapadasamāsaḥ upapadasamāsau upapadasamāsāḥ
Vocativeupapadasamāsa upapadasamāsau upapadasamāsāḥ
Accusativeupapadasamāsam upapadasamāsau upapadasamāsān
Instrumentalupapadasamāsena upapadasamāsābhyām upapadasamāsaiḥ upapadasamāsebhiḥ
Dativeupapadasamāsāya upapadasamāsābhyām upapadasamāsebhyaḥ
Ablativeupapadasamāsāt upapadasamāsābhyām upapadasamāsebhyaḥ
Genitiveupapadasamāsasya upapadasamāsayoḥ upapadasamāsānām
Locativeupapadasamāse upapadasamāsayoḥ upapadasamāseṣu

Compound upapadasamāsa -

Adverb -upapadasamāsam -upapadasamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria