Declension table of ?upanipīḍita

Deva

MasculineSingularDualPlural
Nominativeupanipīḍitaḥ upanipīḍitau upanipīḍitāḥ
Vocativeupanipīḍita upanipīḍitau upanipīḍitāḥ
Accusativeupanipīḍitam upanipīḍitau upanipīḍitān
Instrumentalupanipīḍitena upanipīḍitābhyām upanipīḍitaiḥ upanipīḍitebhiḥ
Dativeupanipīḍitāya upanipīḍitābhyām upanipīḍitebhyaḥ
Ablativeupanipīḍitāt upanipīḍitābhyām upanipīḍitebhyaḥ
Genitiveupanipīḍitasya upanipīḍitayoḥ upanipīḍitānām
Locativeupanipīḍite upanipīḍitayoḥ upanipīḍiteṣu

Compound upanipīḍita -

Adverb -upanipīḍitam -upanipīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria