Declension table of ?upaninīṣu

Deva

MasculineSingularDualPlural
Nominativeupaninīṣuḥ upaninīṣū upaninīṣavaḥ
Vocativeupaninīṣo upaninīṣū upaninīṣavaḥ
Accusativeupaninīṣum upaninīṣū upaninīṣūn
Instrumentalupaninīṣuṇā upaninīṣubhyām upaninīṣubhiḥ
Dativeupaninīṣave upaninīṣubhyām upaninīṣubhyaḥ
Ablativeupaninīṣoḥ upaninīṣubhyām upaninīṣubhyaḥ
Genitiveupaninīṣoḥ upaninīṣvoḥ upaninīṣūṇām
Locativeupaninīṣau upaninīṣvoḥ upaninīṣuṣu

Compound upaninīṣu -

Adverb -upaninīṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria