Declension table of ?upanidhyātavya

Deva

MasculineSingularDualPlural
Nominativeupanidhyātavyaḥ upanidhyātavyau upanidhyātavyāḥ
Vocativeupanidhyātavya upanidhyātavyau upanidhyātavyāḥ
Accusativeupanidhyātavyam upanidhyātavyau upanidhyātavyān
Instrumentalupanidhyātavyena upanidhyātavyābhyām upanidhyātavyaiḥ upanidhyātavyebhiḥ
Dativeupanidhyātavyāya upanidhyātavyābhyām upanidhyātavyebhyaḥ
Ablativeupanidhyātavyāt upanidhyātavyābhyām upanidhyātavyebhyaḥ
Genitiveupanidhyātavyasya upanidhyātavyayoḥ upanidhyātavyānām
Locativeupanidhyātavye upanidhyātavyayoḥ upanidhyātavyeṣu

Compound upanidhyātavya -

Adverb -upanidhyātavyam -upanidhyātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria