Declension table of ?upanṛtta

Deva

MasculineSingularDualPlural
Nominativeupanṛttaḥ upanṛttau upanṛttāḥ
Vocativeupanṛtta upanṛttau upanṛttāḥ
Accusativeupanṛttam upanṛttau upanṛttān
Instrumentalupanṛttena upanṛttābhyām upanṛttaiḥ upanṛttebhiḥ
Dativeupanṛttāya upanṛttābhyām upanṛttebhyaḥ
Ablativeupanṛttāt upanṛttābhyām upanṛttebhyaḥ
Genitiveupanṛttasya upanṛttayoḥ upanṛttānām
Locativeupanṛtte upanṛttayoḥ upanṛtteṣu

Compound upanṛtta -

Adverb -upanṛttam -upanṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria