Declension table of ?upamātivani

Deva

MasculineSingularDualPlural
Nominativeupamātivaniḥ upamātivanī upamātivanayaḥ
Vocativeupamātivane upamātivanī upamātivanayaḥ
Accusativeupamātivanim upamātivanī upamātivanīn
Instrumentalupamātivaninā upamātivanibhyām upamātivanibhiḥ
Dativeupamātivanaye upamātivanibhyām upamātivanibhyaḥ
Ablativeupamātivaneḥ upamātivanibhyām upamātivanibhyaḥ
Genitiveupamātivaneḥ upamātivanyoḥ upamātivanīnām
Locativeupamātivanau upamātivanyoḥ upamātivaniṣu

Compound upamātivani -

Adverb -upamātivani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria