Declension table of ?upajīvitṛ

Deva

MasculineSingularDualPlural
Nominativeupajīvitā upajīvitārau upajīvitāraḥ
Vocativeupajīvitaḥ upajīvitārau upajīvitāraḥ
Accusativeupajīvitāram upajīvitārau upajīvitṝn
Instrumentalupajīvitrā upajīvitṛbhyām upajīvitṛbhiḥ
Dativeupajīvitre upajīvitṛbhyām upajīvitṛbhyaḥ
Ablativeupajīvituḥ upajīvitṛbhyām upajīvitṛbhyaḥ
Genitiveupajīvituḥ upajīvitroḥ upajīvitṝṇām
Locativeupajīvitari upajīvitroḥ upajīvitṛṣu

Compound upajīvitṛ -

Adverb -upajīvitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria