Declension table of ?upajīvanīya

Deva

MasculineSingularDualPlural
Nominativeupajīvanīyaḥ upajīvanīyau upajīvanīyāḥ
Vocativeupajīvanīya upajīvanīyau upajīvanīyāḥ
Accusativeupajīvanīyam upajīvanīyau upajīvanīyān
Instrumentalupajīvanīyena upajīvanīyābhyām upajīvanīyaiḥ upajīvanīyebhiḥ
Dativeupajīvanīyāya upajīvanīyābhyām upajīvanīyebhyaḥ
Ablativeupajīvanīyāt upajīvanīyābhyām upajīvanīyebhyaḥ
Genitiveupajīvanīyasya upajīvanīyayoḥ upajīvanīyānām
Locativeupajīvanīye upajīvanīyayoḥ upajīvanīyeṣu

Compound upajīvanīya -

Adverb -upajīvanīyam -upajīvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria