Declension table of ?upajātakrodha

Deva

MasculineSingularDualPlural
Nominativeupajātakrodhaḥ upajātakrodhau upajātakrodhāḥ
Vocativeupajātakrodha upajātakrodhau upajātakrodhāḥ
Accusativeupajātakrodham upajātakrodhau upajātakrodhān
Instrumentalupajātakrodhena upajātakrodhābhyām upajātakrodhaiḥ upajātakrodhebhiḥ
Dativeupajātakrodhāya upajātakrodhābhyām upajātakrodhebhyaḥ
Ablativeupajātakrodhāt upajātakrodhābhyām upajātakrodhebhyaḥ
Genitiveupajātakrodhasya upajātakrodhayoḥ upajātakrodhānām
Locativeupajātakrodhe upajātakrodhayoḥ upajātakrodheṣu

Compound upajātakrodha -

Adverb -upajātakrodham -upajātakrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria