Declension table of ?upadīkṛta

Deva

MasculineSingularDualPlural
Nominativeupadīkṛtaḥ upadīkṛtau upadīkṛtāḥ
Vocativeupadīkṛta upadīkṛtau upadīkṛtāḥ
Accusativeupadīkṛtam upadīkṛtau upadīkṛtān
Instrumentalupadīkṛtena upadīkṛtābhyām upadīkṛtaiḥ upadīkṛtebhiḥ
Dativeupadīkṛtāya upadīkṛtābhyām upadīkṛtebhyaḥ
Ablativeupadīkṛtāt upadīkṛtābhyām upadīkṛtebhyaḥ
Genitiveupadīkṛtasya upadīkṛtayoḥ upadīkṛtānām
Locativeupadīkṛte upadīkṛtayoḥ upadīkṛteṣu

Compound upadīkṛta -

Adverb -upadīkṛtam -upadīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria