Declension table of ?upabhuktadhana

Deva

MasculineSingularDualPlural
Nominativeupabhuktadhanaḥ upabhuktadhanau upabhuktadhanāḥ
Vocativeupabhuktadhana upabhuktadhanau upabhuktadhanāḥ
Accusativeupabhuktadhanam upabhuktadhanau upabhuktadhanān
Instrumentalupabhuktadhanena upabhuktadhanābhyām upabhuktadhanaiḥ upabhuktadhanebhiḥ
Dativeupabhuktadhanāya upabhuktadhanābhyām upabhuktadhanebhyaḥ
Ablativeupabhuktadhanāt upabhuktadhanābhyām upabhuktadhanebhyaḥ
Genitiveupabhuktadhanasya upabhuktadhanayoḥ upabhuktadhanānām
Locativeupabhuktadhane upabhuktadhanayoḥ upabhuktadhaneṣu

Compound upabhuktadhana -

Adverb -upabhuktadhanam -upabhuktadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria