Declension table of ?upabhojin

Deva

MasculineSingularDualPlural
Nominativeupabhojī upabhojinau upabhojinaḥ
Vocativeupabhojin upabhojinau upabhojinaḥ
Accusativeupabhojinam upabhojinau upabhojinaḥ
Instrumentalupabhojinā upabhojibhyām upabhojibhiḥ
Dativeupabhojine upabhojibhyām upabhojibhyaḥ
Ablativeupabhojinaḥ upabhojibhyām upabhojibhyaḥ
Genitiveupabhojinaḥ upabhojinoḥ upabhojinām
Locativeupabhojini upabhojinoḥ upabhojiṣu

Compound upabhoji -

Adverb -upabhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria