Declension table of ?phenala

Deva

MasculineSingularDualPlural
Nominativephenalaḥ phenalau phenalāḥ
Vocativephenala phenalau phenalāḥ
Accusativephenalam phenalau phenalān
Instrumentalphenalena phenalābhyām phenalaiḥ phenalebhiḥ
Dativephenalāya phenalābhyām phenalebhyaḥ
Ablativephenalāt phenalābhyām phenalebhyaḥ
Genitivephenalasya phenalayoḥ phenalānām
Locativephenale phenalayoḥ phenaleṣu

Compound phenala -

Adverb -phenalam -phenalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria