Declension table of ?phalopabhoga

Deva

MasculineSingularDualPlural
Nominativephalopabhogaḥ phalopabhogau phalopabhogāḥ
Vocativephalopabhoga phalopabhogau phalopabhogāḥ
Accusativephalopabhogam phalopabhogau phalopabhogān
Instrumentalphalopabhogena phalopabhogābhyām phalopabhogaiḥ phalopabhogebhiḥ
Dativephalopabhogāya phalopabhogābhyām phalopabhogebhyaḥ
Ablativephalopabhogāt phalopabhogābhyām phalopabhogebhyaḥ
Genitivephalopabhogasya phalopabhogayoḥ phalopabhogānām
Locativephalopabhoge phalopabhogayoḥ phalopabhogeṣu

Compound phalopabhoga -

Adverb -phalopabhogam -phalopabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria