Declension table of ?phalguprāsaha

Deva

MasculineSingularDualPlural
Nominativephalguprāsahaḥ phalguprāsahau phalguprāsahāḥ
Vocativephalguprāsaha phalguprāsahau phalguprāsahāḥ
Accusativephalguprāsaham phalguprāsahau phalguprāsahān
Instrumentalphalguprāsahena phalguprāsahābhyām phalguprāsahaiḥ phalguprāsahebhiḥ
Dativephalguprāsahāya phalguprāsahābhyām phalguprāsahebhyaḥ
Ablativephalguprāsahāt phalguprāsahābhyām phalguprāsahebhyaḥ
Genitivephalguprāsahasya phalguprāsahayoḥ phalguprāsahānām
Locativephalguprāsahe phalguprāsahayoḥ phalguprāsaheṣu

Compound phalguprāsaha -

Adverb -phalguprāsaham -phalguprāsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria