Declension table of ?phalavṛkṣa

Deva

MasculineSingularDualPlural
Nominativephalavṛkṣaḥ phalavṛkṣau phalavṛkṣāḥ
Vocativephalavṛkṣa phalavṛkṣau phalavṛkṣāḥ
Accusativephalavṛkṣam phalavṛkṣau phalavṛkṣān
Instrumentalphalavṛkṣeṇa phalavṛkṣābhyām phalavṛkṣaiḥ phalavṛkṣebhiḥ
Dativephalavṛkṣāya phalavṛkṣābhyām phalavṛkṣebhyaḥ
Ablativephalavṛkṣāt phalavṛkṣābhyām phalavṛkṣebhyaḥ
Genitivephalavṛkṣasya phalavṛkṣayoḥ phalavṛkṣāṇām
Locativephalavṛkṣe phalavṛkṣayoḥ phalavṛkṣeṣu

Compound phalavṛkṣa -

Adverb -phalavṛkṣam -phalavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria