Declension table of ?phalāvandhya

Deva

MasculineSingularDualPlural
Nominativephalāvandhyaḥ phalāvandhyau phalāvandhyāḥ
Vocativephalāvandhya phalāvandhyau phalāvandhyāḥ
Accusativephalāvandhyam phalāvandhyau phalāvandhyān
Instrumentalphalāvandhyena phalāvandhyābhyām phalāvandhyaiḥ phalāvandhyebhiḥ
Dativephalāvandhyāya phalāvandhyābhyām phalāvandhyebhyaḥ
Ablativephalāvandhyāt phalāvandhyābhyām phalāvandhyebhyaḥ
Genitivephalāvandhyasya phalāvandhyayoḥ phalāvandhyānām
Locativephalāvandhye phalāvandhyayoḥ phalāvandhyeṣu

Compound phalāvandhya -

Adverb -phalāvandhyam -phalāvandhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria