Declension table of ?vayohāṇi

Deva

FeminineSingularDualPlural
Nominativevayohāṇiḥ vayohāṇī vayohāṇayaḥ
Vocativevayohāṇe vayohāṇī vayohāṇayaḥ
Accusativevayohāṇim vayohāṇī vayohāṇīḥ
Instrumentalvayohāṇyā vayohāṇibhyām vayohāṇibhiḥ
Dativevayohāṇyai vayohāṇaye vayohāṇibhyām vayohāṇibhyaḥ
Ablativevayohāṇyāḥ vayohāṇeḥ vayohāṇibhyām vayohāṇibhyaḥ
Genitivevayohāṇyāḥ vayohāṇeḥ vayohāṇyoḥ vayohāṇīnām
Locativevayohāṇyām vayohāṇau vayohāṇyoḥ vayohāṇiṣu

Compound vayohāṇi -

Adverb -vayohāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria