Declension table of ?varī

Deva

FeminineSingularDualPlural
Nominativevarī varyau varyaḥ
Vocativevari varyau varyaḥ
Accusativevarīm varyau varīḥ
Instrumentalvaryā varībhyām varībhiḥ
Dativevaryai varībhyām varībhyaḥ
Ablativevaryāḥ varībhyām varībhyaḥ
Genitivevaryāḥ varyoḥ varīṇām
Locativevaryām varyoḥ varīṣu

Compound vari - varī -

Adverb -vari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria