Declension table of ?varavatsalā

Deva

FeminineSingularDualPlural
Nominativevaravatsalā varavatsale varavatsalāḥ
Vocativevaravatsale varavatsale varavatsalāḥ
Accusativevaravatsalām varavatsale varavatsalāḥ
Instrumentalvaravatsalayā varavatsalābhyām varavatsalābhiḥ
Dativevaravatsalāyai varavatsalābhyām varavatsalābhyaḥ
Ablativevaravatsalāyāḥ varavatsalābhyām varavatsalābhyaḥ
Genitivevaravatsalāyāḥ varavatsalayoḥ varavatsalānām
Locativevaravatsalāyām varavatsalayoḥ varavatsalāsu

Adverb -varavatsalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria