Declension table of ?vandinī

Deva

FeminineSingularDualPlural
Nominativevandinī vandinyau vandinyaḥ
Vocativevandini vandinyau vandinyaḥ
Accusativevandinīm vandinyau vandinīḥ
Instrumentalvandinyā vandinībhyām vandinībhiḥ
Dativevandinyai vandinībhyām vandinībhyaḥ
Ablativevandinyāḥ vandinībhyām vandinībhyaḥ
Genitivevandinyāḥ vandinyoḥ vandinīnām
Locativevandinyām vandinyoḥ vandinīṣu

Compound vandini - vandinī -

Adverb -vandini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria