Declension table of ?uparicitā

Deva

FeminineSingularDualPlural
Nominativeuparicitā uparicite uparicitāḥ
Vocativeuparicite uparicite uparicitāḥ
Accusativeuparicitām uparicite uparicitāḥ
Instrumentaluparicitayā uparicitābhyām uparicitābhiḥ
Dativeuparicitāyai uparicitābhyām uparicitābhyaḥ
Ablativeuparicitāyāḥ uparicitābhyām uparicitābhyaḥ
Genitiveuparicitāyāḥ uparicitayoḥ uparicitānām
Locativeuparicitāyām uparicitayoḥ uparicitāsu

Adverb -uparicitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria