Declension table of ?uparicihnitā

Deva

FeminineSingularDualPlural
Nominativeuparicihnitā uparicihnite uparicihnitāḥ
Vocativeuparicihnite uparicihnite uparicihnitāḥ
Accusativeuparicihnitām uparicihnite uparicihnitāḥ
Instrumentaluparicihnitayā uparicihnitābhyām uparicihnitābhiḥ
Dativeuparicihnitāyai uparicihnitābhyām uparicihnitābhyaḥ
Ablativeuparicihnitāyāḥ uparicihnitābhyām uparicihnitābhyaḥ
Genitiveuparicihnitāyāḥ uparicihnitayoḥ uparicihnitānām
Locativeuparicihnitāyām uparicihnitayoḥ uparicihnitāsu

Adverb -uparicihnitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria