Declension table of ?uparibṛhatī

Deva

FeminineSingularDualPlural
Nominativeuparibṛhatī uparibṛhatyau uparibṛhatyaḥ
Vocativeuparibṛhati uparibṛhatyau uparibṛhatyaḥ
Accusativeuparibṛhatīm uparibṛhatyau uparibṛhatīḥ
Instrumentaluparibṛhatyā uparibṛhatībhyām uparibṛhatībhiḥ
Dativeuparibṛhatyai uparibṛhatībhyām uparibṛhatībhyaḥ
Ablativeuparibṛhatyāḥ uparibṛhatībhyām uparibṛhatībhyaḥ
Genitiveuparibṛhatyāḥ uparibṛhatyoḥ uparibṛhatīnām
Locativeuparibṛhatyām uparibṛhatyoḥ uparibṛhatīṣu

Compound uparibṛhati - uparibṛhatī -

Adverb -uparibṛhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria